Declension table of ?dāpya

Deva

MasculineSingularDualPlural
Nominativedāpyaḥ dāpyau dāpyāḥ
Vocativedāpya dāpyau dāpyāḥ
Accusativedāpyam dāpyau dāpyān
Instrumentaldāpyena dāpyābhyām dāpyaiḥ dāpyebhiḥ
Dativedāpyāya dāpyābhyām dāpyebhyaḥ
Ablativedāpyāt dāpyābhyām dāpyebhyaḥ
Genitivedāpyasya dāpyayoḥ dāpyānām
Locativedāpye dāpyayoḥ dāpyeṣu

Compound dāpya -

Adverb -dāpyam -dāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria