Declension table of ?ditsantī

Deva

FeminineSingularDualPlural
Nominativeditsantī ditsantyau ditsantyaḥ
Vocativeditsanti ditsantyau ditsantyaḥ
Accusativeditsantīm ditsantyau ditsantīḥ
Instrumentalditsantyā ditsantībhyām ditsantībhiḥ
Dativeditsantyai ditsantībhyām ditsantībhyaḥ
Ablativeditsantyāḥ ditsantībhyām ditsantībhyaḥ
Genitiveditsantyāḥ ditsantyoḥ ditsantīnām
Locativeditsantyām ditsantyoḥ ditsantīṣu

Compound ditsanti - ditsantī -

Adverb -ditsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria