Declension table of ?dāpyamāna

Deva

MasculineSingularDualPlural
Nominativedāpyamānaḥ dāpyamānau dāpyamānāḥ
Vocativedāpyamāna dāpyamānau dāpyamānāḥ
Accusativedāpyamānam dāpyamānau dāpyamānān
Instrumentaldāpyamānena dāpyamānābhyām dāpyamānaiḥ dāpyamānebhiḥ
Dativedāpyamānāya dāpyamānābhyām dāpyamānebhyaḥ
Ablativedāpyamānāt dāpyamānābhyām dāpyamānebhyaḥ
Genitivedāpyamānasya dāpyamānayoḥ dāpyamānānām
Locativedāpyamāne dāpyamānayoḥ dāpyamāneṣu

Compound dāpyamāna -

Adverb -dāpyamānam -dāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria