Declension table of ?dāpanīya

Deva

MasculineSingularDualPlural
Nominativedāpanīyaḥ dāpanīyau dāpanīyāḥ
Vocativedāpanīya dāpanīyau dāpanīyāḥ
Accusativedāpanīyam dāpanīyau dāpanīyān
Instrumentaldāpanīyena dāpanīyābhyām dāpanīyaiḥ dāpanīyebhiḥ
Dativedāpanīyāya dāpanīyābhyām dāpanīyebhyaḥ
Ablativedāpanīyāt dāpanīyābhyām dāpanīyebhyaḥ
Genitivedāpanīyasya dāpanīyayoḥ dāpanīyānām
Locativedāpanīye dāpanīyayoḥ dāpanīyeṣu

Compound dāpanīya -

Adverb -dāpanīyam -dāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria