Declension table of ?dāsyat

Deva

MasculineSingularDualPlural
Nominativedāsyan dāsyantau dāsyantaḥ
Vocativedāsyan dāsyantau dāsyantaḥ
Accusativedāsyantam dāsyantau dāsyataḥ
Instrumentaldāsyatā dāsyadbhyām dāsyadbhiḥ
Dativedāsyate dāsyadbhyām dāsyadbhyaḥ
Ablativedāsyataḥ dāsyadbhyām dāsyadbhyaḥ
Genitivedāsyataḥ dāsyatoḥ dāsyatām
Locativedāsyati dāsyatoḥ dāsyatsu

Compound dāsyat -

Adverb -dāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria