Conjugation tables of arh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstarhāmi arhāvaḥ arhāmaḥ
Secondarhasi arhathaḥ arhatha
Thirdarhati arhataḥ arhanti


MiddleSingularDualPlural
Firstarhe arhāvahe arhāmahe
Secondarhase arhethe arhadhve
Thirdarhate arhete arhante


Imperfect

ActiveSingularDualPlural
Firstārham ārhāva ārhāma
Secondārhaḥ ārhatam ārhata
Thirdārhat ārhatām ārhan


MiddleSingularDualPlural
Firstārhe ārhāvahi ārhāmahi
Secondārhathāḥ ārhethām ārhadhvam
Thirdārhata ārhetām ārhanta


Optative

ActiveSingularDualPlural
Firstarheyam arheva arhema
Secondarheḥ arhetam arheta
Thirdarhet arhetām arheyuḥ


MiddleSingularDualPlural
Firstarheya arhevahi arhemahi
Secondarhethāḥ arheyāthām arhedhvam
Thirdarheta arheyātām arheran


Imperative

ActiveSingularDualPlural
Firstarhāṇi arhāva arhāma
Secondarha arhatam arhata
Thirdarhatu arhatām arhantu


MiddleSingularDualPlural
Firstarhai arhāvahai arhāmahai
Secondarhasva arhethām arhadhvam
Thirdarhatām arhetām arhantām


Future

ActiveSingularDualPlural
Firstarhiṣyāmi arhiṣyāvaḥ arhiṣyāmaḥ
Secondarhiṣyasi arhiṣyathaḥ arhiṣyatha
Thirdarhiṣyati arhiṣyataḥ arhiṣyanti


MiddleSingularDualPlural
Firstarhiṣye arhiṣyāvahe arhiṣyāmahe
Secondarhiṣyase arhiṣyethe arhiṣyadhve
Thirdarhiṣyate arhiṣyete arhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarhitāsmi arhitāsvaḥ arhitāsmaḥ
Secondarhitāsi arhitāsthaḥ arhitāstha
Thirdarhitā arhitārau arhitāraḥ


Perfect

ActiveSingularDualPlural
Firstānarha ānarhiva ānarhima
Secondānarhitha ānarhathuḥ ānarha
Thirdānarha ānarhatuḥ ānarhuḥ


MiddleSingularDualPlural
Firstānarhe ānarhivahe ānarhimahe
Secondānarhiṣe ānarhāthe ānarhidhve
Thirdānarhe ānarhāte ānarhire


Benedictive

ActiveSingularDualPlural
Firstarhyāsam arhyāsva arhyāsma
Secondarhyāḥ arhyāstam arhyāsta
Thirdarhyāt arhyāstām arhyāsuḥ

Participles

Past Passive Participle
arhita m. n. arhitā f.

Past Active Participle
arhitavat m. n. arhitavatī f.

Present Active Participle
arhat m. n. arhantī f.

Present Middle Participle
arhamāṇa m. n. arhamāṇā f.

Future Active Participle
arhiṣyat m. n. arhiṣyantī f.

Future Middle Participle
arhiṣyamāṇa m. n. arhiṣyamāṇā f.

Future Passive Participle
arhitavya m. n. arhitavyā f.

Future Passive Participle
arghya m. n. arghyā f.

Future Passive Participle
arhaṇīya m. n. arhaṇīyā f.

Perfect Active Participle
ānarhvas m. n. ānarhuṣī f.

Perfect Middle Participle
ānarhāṇa m. n. ānarhāṇā f.

Indeclinable forms

Infinitive
arhitum

Absolutive
arhitvā

Absolutive
-arghya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstarhayāmi arhayāvaḥ arhayāmaḥ
Secondarhayasi arhayathaḥ arhayatha
Thirdarhayati arhayataḥ arhayanti


MiddleSingularDualPlural
Firstarhaye arhayāvahe arhayāmahe
Secondarhayase arhayethe arhayadhve
Thirdarhayate arhayete arhayante


PassiveSingularDualPlural
Firstarhye arhyāvahe arhyāmahe
Secondarhyase arhyethe arhyadhve
Thirdarhyate arhyete arhyante


Imperfect

ActiveSingularDualPlural
Firstārhayam ārhayāva ārhayāma
Secondārhayaḥ ārhayatam ārhayata
Thirdārhayat ārhayatām ārhayan


MiddleSingularDualPlural
Firstārhaye ārhayāvahi ārhayāmahi
Secondārhayathāḥ ārhayethām ārhayadhvam
Thirdārhayata ārhayetām ārhayanta


PassiveSingularDualPlural
Firstārhye ārhyāvahi ārhyāmahi
Secondārhyathāḥ ārhyethām ārhyadhvam
Thirdārhyata ārhyetām ārhyanta


Optative

ActiveSingularDualPlural
Firstarhayeyam arhayeva arhayema
Secondarhayeḥ arhayetam arhayeta
Thirdarhayet arhayetām arhayeyuḥ


MiddleSingularDualPlural
Firstarhayeya arhayevahi arhayemahi
Secondarhayethāḥ arhayeyāthām arhayedhvam
Thirdarhayeta arhayeyātām arhayeran


PassiveSingularDualPlural
Firstarhyeya arhyevahi arhyemahi
Secondarhyethāḥ arhyeyāthām arhyedhvam
Thirdarhyeta arhyeyātām arhyeran


Imperative

ActiveSingularDualPlural
Firstarhayāṇi arhayāva arhayāma
Secondarhaya arhayatam arhayata
Thirdarhayatu arhayatām arhayantu


MiddleSingularDualPlural
Firstarhayai arhayāvahai arhayāmahai
Secondarhayasva arhayethām arhayadhvam
Thirdarhayatām arhayetām arhayantām


PassiveSingularDualPlural
Firstarhyai arhyāvahai arhyāmahai
Secondarhyasva arhyethām arhyadhvam
Thirdarhyatām arhyetām arhyantām


Future

ActiveSingularDualPlural
Firstarhayiṣyāmi arhayiṣyāvaḥ arhayiṣyāmaḥ
Secondarhayiṣyasi arhayiṣyathaḥ arhayiṣyatha
Thirdarhayiṣyati arhayiṣyataḥ arhayiṣyanti


MiddleSingularDualPlural
Firstarhayiṣye arhayiṣyāvahe arhayiṣyāmahe
Secondarhayiṣyase arhayiṣyethe arhayiṣyadhve
Thirdarhayiṣyate arhayiṣyete arhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarhayitāsmi arhayitāsvaḥ arhayitāsmaḥ
Secondarhayitāsi arhayitāsthaḥ arhayitāstha
Thirdarhayitā arhayitārau arhayitāraḥ

Participles

Past Passive Participle
arhita m. n. arhitā f.

Past Active Participle
arhitavat m. n. arhitavatī f.

Present Active Participle
arhayat m. n. arhayantī f.

Present Middle Participle
arhayamāṇa m. n. arhayamāṇā f.

Present Passive Participle
arhyamāṇa m. n. arhyamāṇā f.

Future Active Participle
arhayiṣyat m. n. arhayiṣyantī f.

Future Middle Participle
arhayiṣyamāṇa m. n. arhayiṣyamāṇā f.

Future Passive Participle
arhya m. n. arhyā f.

Future Passive Participle
arhaṇīya m. n. arhaṇīyā f.

Future Passive Participle
arhayitavya m. n. arhayitavyā f.

Indeclinable forms

Infinitive
arhayitum

Absolutive
arhayitvā

Absolutive
-arhya

Periphrastic Perfect
arhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria