Declension table of ?arhyamāṇa

Deva

NeuterSingularDualPlural
Nominativearhyamāṇam arhyamāṇe arhyamāṇāni
Vocativearhyamāṇa arhyamāṇe arhyamāṇāni
Accusativearhyamāṇam arhyamāṇe arhyamāṇāni
Instrumentalarhyamāṇena arhyamāṇābhyām arhyamāṇaiḥ
Dativearhyamāṇāya arhyamāṇābhyām arhyamāṇebhyaḥ
Ablativearhyamāṇāt arhyamāṇābhyām arhyamāṇebhyaḥ
Genitivearhyamāṇasya arhyamāṇayoḥ arhyamāṇānām
Locativearhyamāṇe arhyamāṇayoḥ arhyamāṇeṣu

Compound arhyamāṇa -

Adverb -arhyamāṇam -arhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria