Declension table of ?arhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativearhiṣyamāṇaḥ arhiṣyamāṇau arhiṣyamāṇāḥ
Vocativearhiṣyamāṇa arhiṣyamāṇau arhiṣyamāṇāḥ
Accusativearhiṣyamāṇam arhiṣyamāṇau arhiṣyamāṇān
Instrumentalarhiṣyamāṇena arhiṣyamāṇābhyām arhiṣyamāṇaiḥ arhiṣyamāṇebhiḥ
Dativearhiṣyamāṇāya arhiṣyamāṇābhyām arhiṣyamāṇebhyaḥ
Ablativearhiṣyamāṇāt arhiṣyamāṇābhyām arhiṣyamāṇebhyaḥ
Genitivearhiṣyamāṇasya arhiṣyamāṇayoḥ arhiṣyamāṇānām
Locativearhiṣyamāṇe arhiṣyamāṇayoḥ arhiṣyamāṇeṣu

Compound arhiṣyamāṇa -

Adverb -arhiṣyamāṇam -arhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria