Declension table of ?arhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearhayiṣyamāṇā arhayiṣyamāṇe arhayiṣyamāṇāḥ
Vocativearhayiṣyamāṇe arhayiṣyamāṇe arhayiṣyamāṇāḥ
Accusativearhayiṣyamāṇām arhayiṣyamāṇe arhayiṣyamāṇāḥ
Instrumentalarhayiṣyamāṇayā arhayiṣyamāṇābhyām arhayiṣyamāṇābhiḥ
Dativearhayiṣyamāṇāyai arhayiṣyamāṇābhyām arhayiṣyamāṇābhyaḥ
Ablativearhayiṣyamāṇāyāḥ arhayiṣyamāṇābhyām arhayiṣyamāṇābhyaḥ
Genitivearhayiṣyamāṇāyāḥ arhayiṣyamāṇayoḥ arhayiṣyamāṇānām
Locativearhayiṣyamāṇāyām arhayiṣyamāṇayoḥ arhayiṣyamāṇāsu

Adverb -arhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria