Declension table of ?ānarhāṇa

Deva

NeuterSingularDualPlural
Nominativeānarhāṇam ānarhāṇe ānarhāṇāni
Vocativeānarhāṇa ānarhāṇe ānarhāṇāni
Accusativeānarhāṇam ānarhāṇe ānarhāṇāni
Instrumentalānarhāṇena ānarhāṇābhyām ānarhāṇaiḥ
Dativeānarhāṇāya ānarhāṇābhyām ānarhāṇebhyaḥ
Ablativeānarhāṇāt ānarhāṇābhyām ānarhāṇebhyaḥ
Genitiveānarhāṇasya ānarhāṇayoḥ ānarhāṇānām
Locativeānarhāṇe ānarhāṇayoḥ ānarhāṇeṣu

Compound ānarhāṇa -

Adverb -ānarhāṇam -ānarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria