Declension table of ?arhiṣyat

Deva

NeuterSingularDualPlural
Nominativearhiṣyat arhiṣyantī arhiṣyatī arhiṣyanti
Vocativearhiṣyat arhiṣyantī arhiṣyatī arhiṣyanti
Accusativearhiṣyat arhiṣyantī arhiṣyatī arhiṣyanti
Instrumentalarhiṣyatā arhiṣyadbhyām arhiṣyadbhiḥ
Dativearhiṣyate arhiṣyadbhyām arhiṣyadbhyaḥ
Ablativearhiṣyataḥ arhiṣyadbhyām arhiṣyadbhyaḥ
Genitivearhiṣyataḥ arhiṣyatoḥ arhiṣyatām
Locativearhiṣyati arhiṣyatoḥ arhiṣyatsu

Adverb -arhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria