तिङन्तावली अर्ह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्हति अर्हतः अर्हन्ति
मध्यमअर्हसि अर्हथः अर्हथ
उत्तमअर्हामि अर्हावः अर्हामः


आत्मनेपदेएकद्विबहु
प्रथमअर्हते अर्हेते अर्हन्ते
मध्यमअर्हसे अर्हेथे अर्हध्वे
उत्तमअर्हे अर्हावहे अर्हामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्हत् आर्हताम् आर्हन्
मध्यमआर्हः आर्हतम् आर्हत
उत्तमआर्हम् आर्हाव आर्हाम


आत्मनेपदेएकद्विबहु
प्रथमआर्हत आर्हेताम् आर्हन्त
मध्यमआर्हथाः आर्हेथाम् आर्हध्वम्
उत्तमआर्हे आर्हावहि आर्हामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्हेत् अर्हेताम् अर्हेयुः
मध्यमअर्हेः अर्हेतम् अर्हेत
उत्तमअर्हेयम् अर्हेव अर्हेम


आत्मनेपदेएकद्विबहु
प्रथमअर्हेत अर्हेयाताम् अर्हेरन्
मध्यमअर्हेथाः अर्हेयाथाम् अर्हेध्वम्
उत्तमअर्हेय अर्हेवहि अर्हेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्हतु अर्हताम् अर्हन्तु
मध्यमअर्ह अर्हतम् अर्हत
उत्तमअर्हाणि अर्हाव अर्हाम


आत्मनेपदेएकद्विबहु
प्रथमअर्हताम् अर्हेताम् अर्हन्ताम्
मध्यमअर्हस्व अर्हेथाम् अर्हध्वम्
उत्तमअर्है अर्हावहै अर्हामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्हिष्यति अर्हिष्यतः अर्हिष्यन्ति
मध्यमअर्हिष्यसि अर्हिष्यथः अर्हिष्यथ
उत्तमअर्हिष्यामि अर्हिष्यावः अर्हिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्हिष्यते अर्हिष्येते अर्हिष्यन्ते
मध्यमअर्हिष्यसे अर्हिष्येथे अर्हिष्यध्वे
उत्तमअर्हिष्ये अर्हिष्यावहे अर्हिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्हिता अर्हितारौ अर्हितारः
मध्यमअर्हितासि अर्हितास्थः अर्हितास्थ
उत्तमअर्हितास्मि अर्हितास्वः अर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआनर्ह आनर्हतुः आनर्हुः
मध्यमआनर्हिथ आनर्हथुः आनर्ह
उत्तमआनर्ह आनर्हिव आनर्हिम


आत्मनेपदेएकद्विबहु
प्रथमआनर्हे आनर्हाते आनर्हिरे
मध्यमआनर्हिषे आनर्हाथे आनर्हिध्वे
उत्तमआनर्हे आनर्हिवहे आनर्हिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्ह्यात् अर्ह्यास्ताम् अर्ह्यासुः
मध्यमअर्ह्याः अर्ह्यास्तम् अर्ह्यास्त
उत्तमअर्ह्यासम् अर्ह्यास्व अर्ह्यास्म

कृदन्त

क्त
अर्हित m. n. अर्हिता f.

क्तवतु
अर्हितवत् m. n. अर्हितवती f.

शतृ
अर्हत् m. n. अर्हन्ती f.

शानच्
अर्हमाण m. n. अर्हमाणा f.

लुडादेश पर
अर्हिष्यत् m. n. अर्हिष्यन्ती f.

लुडादेश आत्म
अर्हिष्यमाण m. n. अर्हिष्यमाणा f.

तव्य
अर्हितव्य m. n. अर्हितव्या f.

यत्
अर्घ्य m. n. अर्घ्या f.

अनीयर्
अर्हणीय m. n. अर्हणीया f.

लिडादेश पर
आनर्ह्वस् m. n. आनर्हुषी f.

लिडादेश आत्म
आनर्हाण m. n. आनर्हाणा f.

अव्यय

तुमुन्
अर्हितुम्

क्त्वा
अर्हित्वा

ल्यप्
॰अर्घ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्हयति अर्हयतः अर्हयन्ति
मध्यमअर्हयसि अर्हयथः अर्हयथ
उत्तमअर्हयामि अर्हयावः अर्हयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्हयते अर्हयेते अर्हयन्ते
मध्यमअर्हयसे अर्हयेथे अर्हयध्वे
उत्तमअर्हये अर्हयावहे अर्हयामहे


कर्मणिएकद्विबहु
प्रथमअर्ह्यते अर्ह्येते अर्ह्यन्ते
मध्यमअर्ह्यसे अर्ह्येथे अर्ह्यध्वे
उत्तमअर्ह्ये अर्ह्यावहे अर्ह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्हयत् आर्हयताम् आर्हयन्
मध्यमआर्हयः आर्हयतम् आर्हयत
उत्तमआर्हयम् आर्हयाव आर्हयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्हयत आर्हयेताम् आर्हयन्त
मध्यमआर्हयथाः आर्हयेथाम् आर्हयध्वम्
उत्तमआर्हये आर्हयावहि आर्हयामहि


कर्मणिएकद्विबहु
प्रथमआर्ह्यत आर्ह्येताम् आर्ह्यन्त
मध्यमआर्ह्यथाः आर्ह्येथाम् आर्ह्यध्वम्
उत्तमआर्ह्ये आर्ह्यावहि आर्ह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्हयेत् अर्हयेताम् अर्हयेयुः
मध्यमअर्हयेः अर्हयेतम् अर्हयेत
उत्तमअर्हयेयम् अर्हयेव अर्हयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्हयेत अर्हयेयाताम् अर्हयेरन्
मध्यमअर्हयेथाः अर्हयेयाथाम् अर्हयेध्वम्
उत्तमअर्हयेय अर्हयेवहि अर्हयेमहि


कर्मणिएकद्विबहु
प्रथमअर्ह्येत अर्ह्येयाताम् अर्ह्येरन्
मध्यमअर्ह्येथाः अर्ह्येयाथाम् अर्ह्येध्वम्
उत्तमअर्ह्येय अर्ह्येवहि अर्ह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्हयतु अर्हयताम् अर्हयन्तु
मध्यमअर्हय अर्हयतम् अर्हयत
उत्तमअर्हयाणि अर्हयाव अर्हयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्हयताम् अर्हयेताम् अर्हयन्ताम्
मध्यमअर्हयस्व अर्हयेथाम् अर्हयध्वम्
उत्तमअर्हयै अर्हयावहै अर्हयामहै


कर्मणिएकद्विबहु
प्रथमअर्ह्यताम् अर्ह्येताम् अर्ह्यन्ताम्
मध्यमअर्ह्यस्व अर्ह्येथाम् अर्ह्यध्वम्
उत्तमअर्ह्यै अर्ह्यावहै अर्ह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्हयिष्यति अर्हयिष्यतः अर्हयिष्यन्ति
मध्यमअर्हयिष्यसि अर्हयिष्यथः अर्हयिष्यथ
उत्तमअर्हयिष्यामि अर्हयिष्यावः अर्हयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्हयिष्यते अर्हयिष्येते अर्हयिष्यन्ते
मध्यमअर्हयिष्यसे अर्हयिष्येथे अर्हयिष्यध्वे
उत्तमअर्हयिष्ये अर्हयिष्यावहे अर्हयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्हयिता अर्हयितारौ अर्हयितारः
मध्यमअर्हयितासि अर्हयितास्थः अर्हयितास्थ
उत्तमअर्हयितास्मि अर्हयितास्वः अर्हयितास्मः

कृदन्त

क्त
अर्हित m. n. अर्हिता f.

क्तवतु
अर्हितवत् m. n. अर्हितवती f.

शतृ
अर्हयत् m. n. अर्हयन्ती f.

शानच्
अर्हयमाण m. n. अर्हयमाणा f.

शानच् कर्मणि
अर्ह्यमाण m. n. अर्ह्यमाणा f.

लुडादेश पर
अर्हयिष्यत् m. n. अर्हयिष्यन्ती f.

लुडादेश आत्म
अर्हयिष्यमाण m. n. अर्हयिष्यमाणा f.

यत्
अर्ह्य m. n. अर्ह्या f.

अनीयर्
अर्हणीय m. n. अर्हणीया f.

तव्य
अर्हयितव्य m. n. अर्हयितव्या f.

अव्यय

तुमुन्
अर्हयितुम्

क्त्वा
अर्हयित्वा

ल्यप्
॰अर्ह्य

लिट्
अर्हयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria