Declension table of ?arhita

Deva

MasculineSingularDualPlural
Nominativearhitaḥ arhitau arhitāḥ
Vocativearhita arhitau arhitāḥ
Accusativearhitam arhitau arhitān
Instrumentalarhitena arhitābhyām arhitaiḥ arhitebhiḥ
Dativearhitāya arhitābhyām arhitebhyaḥ
Ablativearhitāt arhitābhyām arhitebhyaḥ
Genitivearhitasya arhitayoḥ arhitānām
Locativearhite arhitayoḥ arhiteṣu

Compound arhita -

Adverb -arhitam -arhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria