Declension table of ?ānarhāṇā

Deva

FeminineSingularDualPlural
Nominativeānarhāṇā ānarhāṇe ānarhāṇāḥ
Vocativeānarhāṇe ānarhāṇe ānarhāṇāḥ
Accusativeānarhāṇām ānarhāṇe ānarhāṇāḥ
Instrumentalānarhāṇayā ānarhāṇābhyām ānarhāṇābhiḥ
Dativeānarhāṇāyai ānarhāṇābhyām ānarhāṇābhyaḥ
Ablativeānarhāṇāyāḥ ānarhāṇābhyām ānarhāṇābhyaḥ
Genitiveānarhāṇāyāḥ ānarhāṇayoḥ ānarhāṇānām
Locativeānarhāṇāyām ānarhāṇayoḥ ānarhāṇāsu

Adverb -ānarhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria