Declension table of ?ānarhāṇa

Deva

MasculineSingularDualPlural
Nominativeānarhāṇaḥ ānarhāṇau ānarhāṇāḥ
Vocativeānarhāṇa ānarhāṇau ānarhāṇāḥ
Accusativeānarhāṇam ānarhāṇau ānarhāṇān
Instrumentalānarhāṇena ānarhāṇābhyām ānarhāṇaiḥ ānarhāṇebhiḥ
Dativeānarhāṇāya ānarhāṇābhyām ānarhāṇebhyaḥ
Ablativeānarhāṇāt ānarhāṇābhyām ānarhāṇebhyaḥ
Genitiveānarhāṇasya ānarhāṇayoḥ ānarhāṇānām
Locativeānarhāṇe ānarhāṇayoḥ ānarhāṇeṣu

Compound ānarhāṇa -

Adverb -ānarhāṇam -ānarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria