Declension table of ?arhiṣyantī

Deva

FeminineSingularDualPlural
Nominativearhiṣyantī arhiṣyantyau arhiṣyantyaḥ
Vocativearhiṣyanti arhiṣyantyau arhiṣyantyaḥ
Accusativearhiṣyantīm arhiṣyantyau arhiṣyantīḥ
Instrumentalarhiṣyantyā arhiṣyantībhyām arhiṣyantībhiḥ
Dativearhiṣyantyai arhiṣyantībhyām arhiṣyantībhyaḥ
Ablativearhiṣyantyāḥ arhiṣyantībhyām arhiṣyantībhyaḥ
Genitivearhiṣyantyāḥ arhiṣyantyoḥ arhiṣyantīnām
Locativearhiṣyantyām arhiṣyantyoḥ arhiṣyantīṣu

Compound arhiṣyanti - arhiṣyantī -

Adverb -arhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria