Declension table of ?arhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativearhayiṣyamāṇaḥ arhayiṣyamāṇau arhayiṣyamāṇāḥ
Vocativearhayiṣyamāṇa arhayiṣyamāṇau arhayiṣyamāṇāḥ
Accusativearhayiṣyamāṇam arhayiṣyamāṇau arhayiṣyamāṇān
Instrumentalarhayiṣyamāṇena arhayiṣyamāṇābhyām arhayiṣyamāṇaiḥ arhayiṣyamāṇebhiḥ
Dativearhayiṣyamāṇāya arhayiṣyamāṇābhyām arhayiṣyamāṇebhyaḥ
Ablativearhayiṣyamāṇāt arhayiṣyamāṇābhyām arhayiṣyamāṇebhyaḥ
Genitivearhayiṣyamāṇasya arhayiṣyamāṇayoḥ arhayiṣyamāṇānām
Locativearhayiṣyamāṇe arhayiṣyamāṇayoḥ arhayiṣyamāṇeṣu

Compound arhayiṣyamāṇa -

Adverb -arhayiṣyamāṇam -arhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria