Declension table of ?arhamāṇa

Deva

NeuterSingularDualPlural
Nominativearhamāṇam arhamāṇe arhamāṇāni
Vocativearhamāṇa arhamāṇe arhamāṇāni
Accusativearhamāṇam arhamāṇe arhamāṇāni
Instrumentalarhamāṇena arhamāṇābhyām arhamāṇaiḥ
Dativearhamāṇāya arhamāṇābhyām arhamāṇebhyaḥ
Ablativearhamāṇāt arhamāṇābhyām arhamāṇebhyaḥ
Genitivearhamāṇasya arhamāṇayoḥ arhamāṇānām
Locativearhamāṇe arhamāṇayoḥ arhamāṇeṣu

Compound arhamāṇa -

Adverb -arhamāṇam -arhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria