Declension table of ?arhayantī

Deva

FeminineSingularDualPlural
Nominativearhayantī arhayantyau arhayantyaḥ
Vocativearhayanti arhayantyau arhayantyaḥ
Accusativearhayantīm arhayantyau arhayantīḥ
Instrumentalarhayantyā arhayantībhyām arhayantībhiḥ
Dativearhayantyai arhayantībhyām arhayantībhyaḥ
Ablativearhayantyāḥ arhayantībhyām arhayantībhyaḥ
Genitivearhayantyāḥ arhayantyoḥ arhayantīnām
Locativearhayantyām arhayantyoḥ arhayantīṣu

Compound arhayanti - arhayantī -

Adverb -arhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria