Declension table of ?arhiṣyat

Deva

MasculineSingularDualPlural
Nominativearhiṣyan arhiṣyantau arhiṣyantaḥ
Vocativearhiṣyan arhiṣyantau arhiṣyantaḥ
Accusativearhiṣyantam arhiṣyantau arhiṣyataḥ
Instrumentalarhiṣyatā arhiṣyadbhyām arhiṣyadbhiḥ
Dativearhiṣyate arhiṣyadbhyām arhiṣyadbhyaḥ
Ablativearhiṣyataḥ arhiṣyadbhyām arhiṣyadbhyaḥ
Genitivearhiṣyataḥ arhiṣyatoḥ arhiṣyatām
Locativearhiṣyati arhiṣyatoḥ arhiṣyatsu

Compound arhiṣyat -

Adverb -arhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria