Declension table of ?arhyamāṇa

Deva

MasculineSingularDualPlural
Nominativearhyamāṇaḥ arhyamāṇau arhyamāṇāḥ
Vocativearhyamāṇa arhyamāṇau arhyamāṇāḥ
Accusativearhyamāṇam arhyamāṇau arhyamāṇān
Instrumentalarhyamāṇena arhyamāṇābhyām arhyamāṇaiḥ arhyamāṇebhiḥ
Dativearhyamāṇāya arhyamāṇābhyām arhyamāṇebhyaḥ
Ablativearhyamāṇāt arhyamāṇābhyām arhyamāṇebhyaḥ
Genitivearhyamāṇasya arhyamāṇayoḥ arhyamāṇānām
Locativearhyamāṇe arhyamāṇayoḥ arhyamāṇeṣu

Compound arhyamāṇa -

Adverb -arhyamāṇam -arhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria