Declension table of ?arhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativearhayiṣyantī arhayiṣyantyau arhayiṣyantyaḥ
Vocativearhayiṣyanti arhayiṣyantyau arhayiṣyantyaḥ
Accusativearhayiṣyantīm arhayiṣyantyau arhayiṣyantīḥ
Instrumentalarhayiṣyantyā arhayiṣyantībhyām arhayiṣyantībhiḥ
Dativearhayiṣyantyai arhayiṣyantībhyām arhayiṣyantībhyaḥ
Ablativearhayiṣyantyāḥ arhayiṣyantībhyām arhayiṣyantībhyaḥ
Genitivearhayiṣyantyāḥ arhayiṣyantyoḥ arhayiṣyantīnām
Locativearhayiṣyantyām arhayiṣyantyoḥ arhayiṣyantīṣu

Compound arhayiṣyanti - arhayiṣyantī -

Adverb -arhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria