Declension table of ?arhitavatī

Deva

FeminineSingularDualPlural
Nominativearhitavatī arhitavatyau arhitavatyaḥ
Vocativearhitavati arhitavatyau arhitavatyaḥ
Accusativearhitavatīm arhitavatyau arhitavatīḥ
Instrumentalarhitavatyā arhitavatībhyām arhitavatībhiḥ
Dativearhitavatyai arhitavatībhyām arhitavatībhyaḥ
Ablativearhitavatyāḥ arhitavatībhyām arhitavatībhyaḥ
Genitivearhitavatyāḥ arhitavatyoḥ arhitavatīnām
Locativearhitavatyām arhitavatyoḥ arhitavatīṣu

Compound arhitavati - arhitavatī -

Adverb -arhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria