Declension table of ?ānarhuṣī

Deva

FeminineSingularDualPlural
Nominativeānarhuṣī ānarhuṣyau ānarhuṣyaḥ
Vocativeānarhuṣi ānarhuṣyau ānarhuṣyaḥ
Accusativeānarhuṣīm ānarhuṣyau ānarhuṣīḥ
Instrumentalānarhuṣyā ānarhuṣībhyām ānarhuṣībhiḥ
Dativeānarhuṣyai ānarhuṣībhyām ānarhuṣībhyaḥ
Ablativeānarhuṣyāḥ ānarhuṣībhyām ānarhuṣībhyaḥ
Genitiveānarhuṣyāḥ ānarhuṣyoḥ ānarhuṣīṇām
Locativeānarhuṣyām ānarhuṣyoḥ ānarhuṣīṣu

Compound ānarhuṣi - ānarhuṣī -

Adverb -ānarhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria