Declension table of arhat

Deva

MasculineSingularDualPlural
Nominativearhan arhantau arhantaḥ
Vocativearhan arhantau arhantaḥ
Accusativearhantam arhantau arhataḥ
Instrumentalarhatā arhadbhyām arhadbhiḥ
Dativearhate arhadbhyām arhadbhyaḥ
Ablativearhataḥ arhadbhyām arhadbhyaḥ
Genitivearhataḥ arhatoḥ arhatām
Locativearhati arhatoḥ arhatsu

Compound arhat -

Adverb -arhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria