Declension table of ?arhaṇīya

Deva

NeuterSingularDualPlural
Nominativearhaṇīyam arhaṇīye arhaṇīyāni
Vocativearhaṇīya arhaṇīye arhaṇīyāni
Accusativearhaṇīyam arhaṇīye arhaṇīyāni
Instrumentalarhaṇīyena arhaṇīyābhyām arhaṇīyaiḥ
Dativearhaṇīyāya arhaṇīyābhyām arhaṇīyebhyaḥ
Ablativearhaṇīyāt arhaṇīyābhyām arhaṇīyebhyaḥ
Genitivearhaṇīyasya arhaṇīyayoḥ arhaṇīyānām
Locativearhaṇīye arhaṇīyayoḥ arhaṇīyeṣu

Compound arhaṇīya -

Adverb -arhaṇīyam -arhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria