Conjugation tables of gaccha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgacchāmi gacchāvaḥ gacchāmaḥ
Secondgacchāsi gacchāthaḥ gacchātha
Thirdgacchāti gacchātaḥ gacchānti


MiddleSingularDualPlural
Firstgacchai gacchāvahe gacchāmahe
Secondgacchāse gacchaithe gacchādhve
Thirdgacchāte gacchaite gacchānte


PassiveSingularDualPlural
Firstgacchaye gacchayāvahe gacchayāmahe
Secondgacchayase gacchayethe gacchayadhve
Thirdgacchayate gacchayete gacchayante


Imperfect

ActiveSingularDualPlural
Firstagacchām agacchāva agacchāma
Secondagacchāḥ agacchātam agacchāta
Thirdagacchāt agacchātām agacchān


MiddleSingularDualPlural
Firstagacchai agacchāvahi agacchāmahi
Secondagacchāthāḥ agacchaithām agacchādhvam
Thirdagacchāta agacchaitām agacchānta


PassiveSingularDualPlural
Firstagacchaye agacchayāvahi agacchayāmahi
Secondagacchayathāḥ agacchayethām agacchayadhvam
Thirdagacchayata agacchayetām agacchayanta


Optative

ActiveSingularDualPlural
Firstgacchaiyam gacchaiva gacchaima
Secondgacchaiḥ gacchaitam gacchaita
Thirdgacchait gacchaitām gacchaiyuḥ


MiddleSingularDualPlural
Firstgacchaiya gacchaivahi gacchaimahi
Secondgacchaithāḥ gacchaiyāthām gacchaidhvam
Thirdgacchaita gacchaiyātām gacchairan


PassiveSingularDualPlural
Firstgacchayeya gacchayevahi gacchayemahi
Secondgacchayethāḥ gacchayeyāthām gacchayedhvam
Thirdgacchayeta gacchayeyātām gacchayeran


Imperative

ActiveSingularDualPlural
Firstgacchāni gacchāva gacchāma
Secondgacchā gacchātam gacchāta
Thirdgacchātu gacchātām gacchāntu


MiddleSingularDualPlural
Firstgacchai gacchāvahai gacchāmahai
Secondgacchāsva gacchaithām gacchādhvam
Thirdgacchātām gacchaitām gacchāntām


PassiveSingularDualPlural
Firstgacchayai gacchayāvahai gacchayāmahai
Secondgacchayasva gacchayethām gacchayadhvam
Thirdgacchayatām gacchayetām gacchayantām


Future

ActiveSingularDualPlural
Firstgaccheṣyāmi gaccheṣyāvaḥ gaccheṣyāmaḥ
Secondgaccheṣyasi gaccheṣyathaḥ gaccheṣyatha
Thirdgaccheṣyati gaccheṣyataḥ gaccheṣyanti


MiddleSingularDualPlural
Firstgaccheṣye gaccheṣyāvahe gaccheṣyāmahe
Secondgaccheṣyase gaccheṣyethe gaccheṣyadhve
Thirdgaccheṣyate gaccheṣyete gaccheṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgacchetāsmi gacchetāsvaḥ gacchetāsmaḥ
Secondgacchetāsi gacchetāsthaḥ gacchetāstha
Thirdgacchetā gacchetārau gacchetāraḥ


Perfect

ActiveSingularDualPlural
Firstjagacchā jagaccheva jagacchema
Secondjagacchetha jagacchāthuḥ jagacchā
Thirdjagacchā jagacchātuḥ jagacchoḥ


MiddleSingularDualPlural
Firstjagacchai jagacchevahe jagacchemahe
Secondjagaccheṣe jagacchāthe jagacchedhve
Thirdjagacchai jagacchāte jagacchere


Benedictive

ActiveSingularDualPlural
Firstgacchayāsam gacchayāsva gacchayāsma
Secondgacchayāḥ gacchayāstam gacchayāsta
Thirdgacchayāt gacchayāstām gacchayāsuḥ

Participles

Past Passive Participle
gacchata m. n. gacchatā f.

Past Active Participle
gacchatavat m. n. gacchatavatī f.

Present Active Participle
gacchāt m. n. gacchāntī f.

Present Middle Participle
gacchāmāna m. n. gacchāmānā f.

Present Passive Participle
gacchayamāna m. n. gacchayamānā f.

Future Active Participle
gaccheṣyat m. n. gaccheṣyantī f.

Future Middle Participle
gaccheṣyamāṇa m. n. gaccheṣyamāṇā f.

Future Passive Participle
gacchetavya m. n. gacchetavyā f.

Future Passive Participle
gacchaya m. n. gacchayā f.

Future Passive Participle
gacchānīya m. n. gacchānīyā f.

Perfect Active Participle
jagacchavas m. n. jagacchoṣī f.

Perfect Middle Participle
jagacchāna m. n. jagacchānā f.

Indeclinable forms

Infinitive
gacchetum

Absolutive
gacchatvā

Absolutive
-gacchatya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria