Declension table of ?gacchāt

Deva

MasculineSingularDualPlural
Nominativegacchān gacchāntau gacchāntaḥ
Vocativegacchān gacchāntau gacchāntaḥ
Accusativegacchāntam gacchāntau gacchātaḥ
Instrumentalgacchātā gacchādbhyām gacchādbhiḥ
Dativegacchāte gacchādbhyām gacchādbhyaḥ
Ablativegacchātaḥ gacchādbhyām gacchādbhyaḥ
Genitivegacchātaḥ gacchātoḥ gacchātām
Locativegacchāti gacchātoḥ gacchātsu

Compound gacchāt -

Adverb -gacchāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria