Declension table of ?gaccheṣyat

Deva

MasculineSingularDualPlural
Nominativegaccheṣyan gaccheṣyantau gaccheṣyantaḥ
Vocativegaccheṣyan gaccheṣyantau gaccheṣyantaḥ
Accusativegaccheṣyantam gaccheṣyantau gaccheṣyataḥ
Instrumentalgaccheṣyatā gaccheṣyadbhyām gaccheṣyadbhiḥ
Dativegaccheṣyate gaccheṣyadbhyām gaccheṣyadbhyaḥ
Ablativegaccheṣyataḥ gaccheṣyadbhyām gaccheṣyadbhyaḥ
Genitivegaccheṣyataḥ gaccheṣyatoḥ gaccheṣyatām
Locativegaccheṣyati gaccheṣyatoḥ gaccheṣyatsu

Compound gaccheṣyat -

Adverb -gaccheṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria