Declension table of ?gacchatavat

Deva

NeuterSingularDualPlural
Nominativegacchatavat gacchatavantī gacchatavatī gacchatavanti
Vocativegacchatavat gacchatavantī gacchatavatī gacchatavanti
Accusativegacchatavat gacchatavantī gacchatavatī gacchatavanti
Instrumentalgacchatavatā gacchatavadbhyām gacchatavadbhiḥ
Dativegacchatavate gacchatavadbhyām gacchatavadbhyaḥ
Ablativegacchatavataḥ gacchatavadbhyām gacchatavadbhyaḥ
Genitivegacchatavataḥ gacchatavatoḥ gacchatavatām
Locativegacchatavati gacchatavatoḥ gacchatavatsu

Adverb -gacchatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria