Declension table of ?gacchetavya

Deva

NeuterSingularDualPlural
Nominativegacchetavyam gacchetavye gacchetavyāni
Vocativegacchetavya gacchetavye gacchetavyāni
Accusativegacchetavyam gacchetavye gacchetavyāni
Instrumentalgacchetavyena gacchetavyābhyām gacchetavyaiḥ
Dativegacchetavyāya gacchetavyābhyām gacchetavyebhyaḥ
Ablativegacchetavyāt gacchetavyābhyām gacchetavyebhyaḥ
Genitivegacchetavyasya gacchetavyayoḥ gacchetavyānām
Locativegacchetavye gacchetavyayoḥ gacchetavyeṣu

Compound gacchetavya -

Adverb -gacchetavyam -gacchetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria