Declension table of ?gacchata

Deva

MasculineSingularDualPlural
Nominativegacchataḥ gacchatau gacchatāḥ
Vocativegacchata gacchatau gacchatāḥ
Accusativegacchatam gacchatau gacchatān
Instrumentalgacchatena gacchatābhyām gacchataiḥ gacchatebhiḥ
Dativegacchatāya gacchatābhyām gacchatebhyaḥ
Ablativegacchatāt gacchatābhyām gacchatebhyaḥ
Genitivegacchatasya gacchatayoḥ gacchatānām
Locativegacchate gacchatayoḥ gacchateṣu

Compound gacchata -

Adverb -gacchatam -gacchatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria