Declension table of ?gacchatavat

Deva

MasculineSingularDualPlural
Nominativegacchatavān gacchatavantau gacchatavantaḥ
Vocativegacchatavan gacchatavantau gacchatavantaḥ
Accusativegacchatavantam gacchatavantau gacchatavataḥ
Instrumentalgacchatavatā gacchatavadbhyām gacchatavadbhiḥ
Dativegacchatavate gacchatavadbhyām gacchatavadbhyaḥ
Ablativegacchatavataḥ gacchatavadbhyām gacchatavadbhyaḥ
Genitivegacchatavataḥ gacchatavatoḥ gacchatavatām
Locativegacchatavati gacchatavatoḥ gacchatavatsu

Compound gacchatavat -

Adverb -gacchatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria