Declension table of ?gacchānīya

Deva

NeuterSingularDualPlural
Nominativegacchānīyam gacchānīye gacchānīyāni
Vocativegacchānīya gacchānīye gacchānīyāni
Accusativegacchānīyam gacchānīye gacchānīyāni
Instrumentalgacchānīyena gacchānīyābhyām gacchānīyaiḥ
Dativegacchānīyāya gacchānīyābhyām gacchānīyebhyaḥ
Ablativegacchānīyāt gacchānīyābhyām gacchānīyebhyaḥ
Genitivegacchānīyasya gacchānīyayoḥ gacchānīyānām
Locativegacchānīye gacchānīyayoḥ gacchānīyeṣu

Compound gacchānīya -

Adverb -gacchānīyam -gacchānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria