Declension table of ?jagacchavas

Deva

MasculineSingularDualPlural
Nominativejagacchavān jagacchavāṃsau jagacchavāṃsaḥ
Vocativejagacchavan jagacchavāṃsau jagacchavāṃsaḥ
Accusativejagacchavāṃsam jagacchavāṃsau jagacchoṣaḥ
Instrumentaljagacchoṣā jagacchavadbhyām jagacchavadbhiḥ
Dativejagacchoṣe jagacchavadbhyām jagacchavadbhyaḥ
Ablativejagacchoṣaḥ jagacchavadbhyām jagacchavadbhyaḥ
Genitivejagacchoṣaḥ jagacchoṣoḥ jagacchoṣām
Locativejagacchoṣi jagacchoṣoḥ jagacchavatsu

Compound jagacchavat -

Adverb -jagacchavas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria