Declension table of ?jagacchoṣī

Deva

FeminineSingularDualPlural
Nominativejagacchoṣī jagacchoṣyau jagacchoṣyaḥ
Vocativejagacchoṣi jagacchoṣyau jagacchoṣyaḥ
Accusativejagacchoṣīm jagacchoṣyau jagacchoṣīḥ
Instrumentaljagacchoṣyā jagacchoṣībhyām jagacchoṣībhiḥ
Dativejagacchoṣyai jagacchoṣībhyām jagacchoṣībhyaḥ
Ablativejagacchoṣyāḥ jagacchoṣībhyām jagacchoṣībhyaḥ
Genitivejagacchoṣyāḥ jagacchoṣyoḥ jagacchoṣīṇām
Locativejagacchoṣyām jagacchoṣyoḥ jagacchoṣīṣu

Compound jagacchoṣi - jagacchoṣī -

Adverb -jagacchoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria