Declension table of ?jagacchānā

Deva

FeminineSingularDualPlural
Nominativejagacchānā jagacchāne jagacchānāḥ
Vocativejagacchāne jagacchāne jagacchānāḥ
Accusativejagacchānām jagacchāne jagacchānāḥ
Instrumentaljagacchānayā jagacchānābhyām jagacchānābhiḥ
Dativejagacchānāyai jagacchānābhyām jagacchānābhyaḥ
Ablativejagacchānāyāḥ jagacchānābhyām jagacchānābhyaḥ
Genitivejagacchānāyāḥ jagacchānayoḥ jagacchānānām
Locativejagacchānāyām jagacchānayoḥ jagacchānāsu

Adverb -jagacchānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria