Declension table of ?gaccheṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegaccheṣyamāṇam gaccheṣyamāṇe gaccheṣyamāṇāni
Vocativegaccheṣyamāṇa gaccheṣyamāṇe gaccheṣyamāṇāni
Accusativegaccheṣyamāṇam gaccheṣyamāṇe gaccheṣyamāṇāni
Instrumentalgaccheṣyamāṇena gaccheṣyamāṇābhyām gaccheṣyamāṇaiḥ
Dativegaccheṣyamāṇāya gaccheṣyamāṇābhyām gaccheṣyamāṇebhyaḥ
Ablativegaccheṣyamāṇāt gaccheṣyamāṇābhyām gaccheṣyamāṇebhyaḥ
Genitivegaccheṣyamāṇasya gaccheṣyamāṇayoḥ gaccheṣyamāṇānām
Locativegaccheṣyamāṇe gaccheṣyamāṇayoḥ gaccheṣyamāṇeṣu

Compound gaccheṣyamāṇa -

Adverb -gaccheṣyamāṇam -gaccheṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria