Declension table of ?gacchāmāna

Deva

NeuterSingularDualPlural
Nominativegacchāmānam gacchāmāne gacchāmānāni
Vocativegacchāmāna gacchāmāne gacchāmānāni
Accusativegacchāmānam gacchāmāne gacchāmānāni
Instrumentalgacchāmānena gacchāmānābhyām gacchāmānaiḥ
Dativegacchāmānāya gacchāmānābhyām gacchāmānebhyaḥ
Ablativegacchāmānāt gacchāmānābhyām gacchāmānebhyaḥ
Genitivegacchāmānasya gacchāmānayoḥ gacchāmānānām
Locativegacchāmāne gacchāmānayoḥ gacchāmāneṣu

Compound gacchāmāna -

Adverb -gacchāmānam -gacchāmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria