तिङन्तावली गच्छ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगच्छाति गच्छातः गच्छान्ति
मध्यमगच्छासि गच्छाथः गच्छाथ
उत्तमगच्छामि गच्छावः गच्छामः


आत्मनेपदेएकद्विबहु
प्रथमगच्छाते गच्छैते गच्छान्ते
मध्यमगच्छासे गच्छैथे गच्छाध्वे
उत्तमगच्छै गच्छावहे गच्छामहे


कर्मणिएकद्विबहु
प्रथमगच्छयते गच्छयेते गच्छयन्ते
मध्यमगच्छयसे गच्छयेथे गच्छयध्वे
उत्तमगच्छये गच्छयावहे गच्छयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगच्छात् अगच्छाताम् अगच्छान्
मध्यमअगच्छाः अगच्छातम् अगच्छात
उत्तमअगच्छाम् अगच्छाव अगच्छाम


आत्मनेपदेएकद्विबहु
प्रथमअगच्छात अगच्छैताम् अगच्छान्त
मध्यमअगच्छाथाः अगच्छैथाम् अगच्छाध्वम्
उत्तमअगच्छै अगच्छावहि अगच्छामहि


कर्मणिएकद्विबहु
प्रथमअगच्छयत अगच्छयेताम् अगच्छयन्त
मध्यमअगच्छयथाः अगच्छयेथाम् अगच्छयध्वम्
उत्तमअगच्छये अगच्छयावहि अगच्छयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगच्छैत् गच्छैताम् गच्छैयुः
मध्यमगच्छैः गच्छैतम् गच्छैत
उत्तमगच्छैयम् गच्छैव गच्छैम


आत्मनेपदेएकद्विबहु
प्रथमगच्छैत गच्छैयाताम् गच्छैरन्
मध्यमगच्छैथाः गच्छैयाथाम् गच्छैध्वम्
उत्तमगच्छैय गच्छैवहि गच्छैमहि


कर्मणिएकद्विबहु
प्रथमगच्छयेत गच्छयेयाताम् गच्छयेरन्
मध्यमगच्छयेथाः गच्छयेयाथाम् गच्छयेध्वम्
उत्तमगच्छयेय गच्छयेवहि गच्छयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगच्छातु गच्छाताम् गच्छान्तु
मध्यमगच्छा गच्छातम् गच्छात
उत्तमगच्छानि गच्छाव गच्छाम


आत्मनेपदेएकद्विबहु
प्रथमगच्छाताम् गच्छैताम् गच्छान्ताम्
मध्यमगच्छास्व गच्छैथाम् गच्छाध्वम्
उत्तमगच्छै गच्छावहै गच्छामहै


कर्मणिएकद्विबहु
प्रथमगच्छयताम् गच्छयेताम् गच्छयन्ताम्
मध्यमगच्छयस्व गच्छयेथाम् गच्छयध्वम्
उत्तमगच्छयै गच्छयावहै गच्छयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगच्छेष्यति गच्छेष्यतः गच्छेष्यन्ति
मध्यमगच्छेष्यसि गच्छेष्यथः गच्छेष्यथ
उत्तमगच्छेष्यामि गच्छेष्यावः गच्छेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगच्छेष्यते गच्छेष्येते गच्छेष्यन्ते
मध्यमगच्छेष्यसे गच्छेष्येथे गच्छेष्यध्वे
उत्तमगच्छेष्ये गच्छेष्यावहे गच्छेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगच्छेता गच्छेतारौ गच्छेतारः
मध्यमगच्छेतासि गच्छेतास्थः गच्छेतास्थ
उत्तमगच्छेतास्मि गच्छेतास्वः गच्छेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगच्छा जगच्छातुः जगच्छोः
मध्यमजगच्छेथ जगच्छाथुः जगच्छा
उत्तमजगच्छा जगच्छेव जगच्छेम


आत्मनेपदेएकद्विबहु
प्रथमजगच्छै जगच्छाते जगच्छेरे
मध्यमजगच्छेषे जगच्छाथे जगच्छेध्वे
उत्तमजगच्छै जगच्छेवहे जगच्छेमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगच्छयात् गच्छयास्ताम् गच्छयासुः
मध्यमगच्छयाः गच्छयास्तम् गच्छयास्त
उत्तमगच्छयासम् गच्छयास्व गच्छयास्म

कृदन्त

क्त
गच्छत m. n. गच्छता f.

क्तवतु
गच्छतवत् m. n. गच्छतवती f.

शतृ
गच्छात् m. n. गच्छान्ती f.

शानच्
गच्छामान m. n. गच्छामाना f.

शानच् कर्मणि
गच्छयमान m. n. गच्छयमाना f.

लुडादेश पर
गच्छेष्यत् m. n. गच्छेष्यन्ती f.

लुडादेश आत्म
गच्छेष्यमाण m. n. गच्छेष्यमाणा f.

तव्य
गच्छेतव्य m. n. गच्छेतव्या f.

यत्
गच्छय m. n. गच्छया f.

अनीयर्
गच्छानीय m. n. गच्छानीया f.

लिडादेश पर
जगच्छवस् m. n. जगच्छोषी f.

लिडादेश आत्म
जगच्छान m. n. जगच्छाना f.

अव्यय

तुमुन्
गच्छेतुम्

क्त्वा
गच्छत्वा

ल्यप्
॰गच्छत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria