Declension table of ?gaccheṣyantī

Deva

FeminineSingularDualPlural
Nominativegaccheṣyantī gaccheṣyantyau gaccheṣyantyaḥ
Vocativegaccheṣyanti gaccheṣyantyau gaccheṣyantyaḥ
Accusativegaccheṣyantīm gaccheṣyantyau gaccheṣyantīḥ
Instrumentalgaccheṣyantyā gaccheṣyantībhyām gaccheṣyantībhiḥ
Dativegaccheṣyantyai gaccheṣyantībhyām gaccheṣyantībhyaḥ
Ablativegaccheṣyantyāḥ gaccheṣyantībhyām gaccheṣyantībhyaḥ
Genitivegaccheṣyantyāḥ gaccheṣyantyoḥ gaccheṣyantīnām
Locativegaccheṣyantyām gaccheṣyantyoḥ gaccheṣyantīṣu

Compound gaccheṣyanti - gaccheṣyantī -

Adverb -gaccheṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria