Declension table of ?jagacchāna

Deva

NeuterSingularDualPlural
Nominativejagacchānam jagacchāne jagacchānāni
Vocativejagacchāna jagacchāne jagacchānāni
Accusativejagacchānam jagacchāne jagacchānāni
Instrumentaljagacchānena jagacchānābhyām jagacchānaiḥ
Dativejagacchānāya jagacchānābhyām jagacchānebhyaḥ
Ablativejagacchānāt jagacchānābhyām jagacchānebhyaḥ
Genitivejagacchānasya jagacchānayoḥ jagacchānānām
Locativejagacchāne jagacchānayoḥ jagacchāneṣu

Compound jagacchāna -

Adverb -jagacchānam -jagacchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria