Declension table of ?gacchetavya

Deva

MasculineSingularDualPlural
Nominativegacchetavyaḥ gacchetavyau gacchetavyāḥ
Vocativegacchetavya gacchetavyau gacchetavyāḥ
Accusativegacchetavyam gacchetavyau gacchetavyān
Instrumentalgacchetavyena gacchetavyābhyām gacchetavyaiḥ gacchetavyebhiḥ
Dativegacchetavyāya gacchetavyābhyām gacchetavyebhyaḥ
Ablativegacchetavyāt gacchetavyābhyām gacchetavyebhyaḥ
Genitivegacchetavyasya gacchetavyayoḥ gacchetavyānām
Locativegacchetavye gacchetavyayoḥ gacchetavyeṣu

Compound gacchetavya -

Adverb -gacchetavyam -gacchetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria