Declension table of ?gacchatavatī

Deva

FeminineSingularDualPlural
Nominativegacchatavatī gacchatavatyau gacchatavatyaḥ
Vocativegacchatavati gacchatavatyau gacchatavatyaḥ
Accusativegacchatavatīm gacchatavatyau gacchatavatīḥ
Instrumentalgacchatavatyā gacchatavatībhyām gacchatavatībhiḥ
Dativegacchatavatyai gacchatavatībhyām gacchatavatībhyaḥ
Ablativegacchatavatyāḥ gacchatavatībhyām gacchatavatībhyaḥ
Genitivegacchatavatyāḥ gacchatavatyoḥ gacchatavatīnām
Locativegacchatavatyām gacchatavatyoḥ gacchatavatīṣu

Compound gacchatavati - gacchatavatī -

Adverb -gacchatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria