Declension table of ?gacchayamāna

Deva

NeuterSingularDualPlural
Nominativegacchayamānam gacchayamāne gacchayamānāni
Vocativegacchayamāna gacchayamāne gacchayamānāni
Accusativegacchayamānam gacchayamāne gacchayamānāni
Instrumentalgacchayamānena gacchayamānābhyām gacchayamānaiḥ
Dativegacchayamānāya gacchayamānābhyām gacchayamānebhyaḥ
Ablativegacchayamānāt gacchayamānābhyām gacchayamānebhyaḥ
Genitivegacchayamānasya gacchayamānayoḥ gacchayamānānām
Locativegacchayamāne gacchayamānayoḥ gacchayamāneṣu

Compound gacchayamāna -

Adverb -gacchayamānam -gacchayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria