Declension table of ?gacchānīya

Deva

MasculineSingularDualPlural
Nominativegacchānīyaḥ gacchānīyau gacchānīyāḥ
Vocativegacchānīya gacchānīyau gacchānīyāḥ
Accusativegacchānīyam gacchānīyau gacchānīyān
Instrumentalgacchānīyena gacchānīyābhyām gacchānīyaiḥ gacchānīyebhiḥ
Dativegacchānīyāya gacchānīyābhyām gacchānīyebhyaḥ
Ablativegacchānīyāt gacchānīyābhyām gacchānīyebhyaḥ
Genitivegacchānīyasya gacchānīyayoḥ gacchānīyānām
Locativegacchānīye gacchānīyayoḥ gacchānīyeṣu

Compound gacchānīya -

Adverb -gacchānīyam -gacchānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria