Declension table of ?jagacchavas

Deva

NeuterSingularDualPlural
Nominativejagacchavat jagacchoṣī jagacchavāṃsi
Vocativejagacchavat jagacchoṣī jagacchavāṃsi
Accusativejagacchavat jagacchoṣī jagacchavāṃsi
Instrumentaljagacchoṣā jagacchavadbhyām jagacchavadbhiḥ
Dativejagacchoṣe jagacchavadbhyām jagacchavadbhyaḥ
Ablativejagacchoṣaḥ jagacchavadbhyām jagacchavadbhyaḥ
Genitivejagacchoṣaḥ jagacchoṣoḥ jagacchoṣām
Locativejagacchoṣi jagacchoṣoḥ jagacchavatsu

Compound jagacchavat -

Adverb -jagacchavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria