Declension table of ?gacchāntī

Deva

FeminineSingularDualPlural
Nominativegacchāntī gacchāntyau gacchāntyaḥ
Vocativegacchānti gacchāntyau gacchāntyaḥ
Accusativegacchāntīm gacchāntyau gacchāntīḥ
Instrumentalgacchāntyā gacchāntībhyām gacchāntībhiḥ
Dativegacchāntyai gacchāntībhyām gacchāntībhyaḥ
Ablativegacchāntyāḥ gacchāntībhyām gacchāntībhyaḥ
Genitivegacchāntyāḥ gacchāntyoḥ gacchāntīnām
Locativegacchāntyām gacchāntyoḥ gacchāntīṣu

Compound gacchānti - gacchāntī -

Adverb -gacchānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria