Conjugation tables of ?śūl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśūlāmi śūlāvaḥ śūlāmaḥ
Secondśūlasi śūlathaḥ śūlatha
Thirdśūlati śūlataḥ śūlanti


MiddleSingularDualPlural
Firstśūle śūlāvahe śūlāmahe
Secondśūlase śūlethe śūladhve
Thirdśūlate śūlete śūlante


PassiveSingularDualPlural
Firstśūlye śūlyāvahe śūlyāmahe
Secondśūlyase śūlyethe śūlyadhve
Thirdśūlyate śūlyete śūlyante


Imperfect

ActiveSingularDualPlural
Firstaśūlam aśūlāva aśūlāma
Secondaśūlaḥ aśūlatam aśūlata
Thirdaśūlat aśūlatām aśūlan


MiddleSingularDualPlural
Firstaśūle aśūlāvahi aśūlāmahi
Secondaśūlathāḥ aśūlethām aśūladhvam
Thirdaśūlata aśūletām aśūlanta


PassiveSingularDualPlural
Firstaśūlye aśūlyāvahi aśūlyāmahi
Secondaśūlyathāḥ aśūlyethām aśūlyadhvam
Thirdaśūlyata aśūlyetām aśūlyanta


Optative

ActiveSingularDualPlural
Firstśūleyam śūleva śūlema
Secondśūleḥ śūletam śūleta
Thirdśūlet śūletām śūleyuḥ


MiddleSingularDualPlural
Firstśūleya śūlevahi śūlemahi
Secondśūlethāḥ śūleyāthām śūledhvam
Thirdśūleta śūleyātām śūleran


PassiveSingularDualPlural
Firstśūlyeya śūlyevahi śūlyemahi
Secondśūlyethāḥ śūlyeyāthām śūlyedhvam
Thirdśūlyeta śūlyeyātām śūlyeran


Imperative

ActiveSingularDualPlural
Firstśūlāni śūlāva śūlāma
Secondśūla śūlatam śūlata
Thirdśūlatu śūlatām śūlantu


MiddleSingularDualPlural
Firstśūlai śūlāvahai śūlāmahai
Secondśūlasva śūlethām śūladhvam
Thirdśūlatām śūletām śūlantām


PassiveSingularDualPlural
Firstśūlyai śūlyāvahai śūlyāmahai
Secondśūlyasva śūlyethām śūlyadhvam
Thirdśūlyatām śūlyetām śūlyantām


Future

ActiveSingularDualPlural
Firstśūliṣyāmi śūliṣyāvaḥ śūliṣyāmaḥ
Secondśūliṣyasi śūliṣyathaḥ śūliṣyatha
Thirdśūliṣyati śūliṣyataḥ śūliṣyanti


MiddleSingularDualPlural
Firstśūliṣye śūliṣyāvahe śūliṣyāmahe
Secondśūliṣyase śūliṣyethe śūliṣyadhve
Thirdśūliṣyate śūliṣyete śūliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśūlitāsmi śūlitāsvaḥ śūlitāsmaḥ
Secondśūlitāsi śūlitāsthaḥ śūlitāstha
Thirdśūlitā śūlitārau śūlitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśūla śuśūliva śuśūlima
Secondśuśūlitha śuśūlathuḥ śuśūla
Thirdśuśūla śuśūlatuḥ śuśūluḥ


MiddleSingularDualPlural
Firstśuśūle śuśūlivahe śuśūlimahe
Secondśuśūliṣe śuśūlāthe śuśūlidhve
Thirdśuśūle śuśūlāte śuśūlire


Benedictive

ActiveSingularDualPlural
Firstśūlyāsam śūlyāsva śūlyāsma
Secondśūlyāḥ śūlyāstam śūlyāsta
Thirdśūlyāt śūlyāstām śūlyāsuḥ

Participles

Past Passive Participle
śūlta m. n. śūltā f.

Past Active Participle
śūltavat m. n. śūltavatī f.

Present Active Participle
śūlat m. n. śūlantī f.

Present Middle Participle
śūlamāna m. n. śūlamānā f.

Present Passive Participle
śūlyamāna m. n. śūlyamānā f.

Future Active Participle
śūliṣyat m. n. śūliṣyantī f.

Future Middle Participle
śūliṣyamāṇa m. n. śūliṣyamāṇā f.

Future Passive Participle
śūlitavya m. n. śūlitavyā f.

Future Passive Participle
śūlya m. n. śūlyā f.

Future Passive Participle
śūlanīya m. n. śūlanīyā f.

Perfect Active Participle
śuśūlvas m. n. śuśūluṣī f.

Perfect Middle Participle
śuśūlāna m. n. śuśūlānā f.

Indeclinable forms

Infinitive
śūlitum

Absolutive
śūltvā

Absolutive
-śūlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria