Declension table of ?śuśūlāna

Deva

NeuterSingularDualPlural
Nominativeśuśūlānam śuśūlāne śuśūlānāni
Vocativeśuśūlāna śuśūlāne śuśūlānāni
Accusativeśuśūlānam śuśūlāne śuśūlānāni
Instrumentalśuśūlānena śuśūlānābhyām śuśūlānaiḥ
Dativeśuśūlānāya śuśūlānābhyām śuśūlānebhyaḥ
Ablativeśuśūlānāt śuśūlānābhyām śuśūlānebhyaḥ
Genitiveśuśūlānasya śuśūlānayoḥ śuśūlānānām
Locativeśuśūlāne śuśūlānayoḥ śuśūlāneṣu

Compound śuśūlāna -

Adverb -śuśūlānam -śuśūlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria